Declension table of ?saytavatī

Deva

FeminineSingularDualPlural
Nominativesaytavatī saytavatyau saytavatyaḥ
Vocativesaytavati saytavatyau saytavatyaḥ
Accusativesaytavatīm saytavatyau saytavatīḥ
Instrumentalsaytavatyā saytavatībhyām saytavatībhiḥ
Dativesaytavatyai saytavatībhyām saytavatībhyaḥ
Ablativesaytavatyāḥ saytavatībhyām saytavatībhyaḥ
Genitivesaytavatyāḥ saytavatyoḥ saytavatīnām
Locativesaytavatyām saytavatyoḥ saytavatīṣu

Compound saytavati - saytavatī -

Adverb -saytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria