Declension table of ?sayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesayiṣyamāṇā sayiṣyamāṇe sayiṣyamāṇāḥ
Vocativesayiṣyamāṇe sayiṣyamāṇe sayiṣyamāṇāḥ
Accusativesayiṣyamāṇām sayiṣyamāṇe sayiṣyamāṇāḥ
Instrumentalsayiṣyamāṇayā sayiṣyamāṇābhyām sayiṣyamāṇābhiḥ
Dativesayiṣyamāṇāyai sayiṣyamāṇābhyām sayiṣyamāṇābhyaḥ
Ablativesayiṣyamāṇāyāḥ sayiṣyamāṇābhyām sayiṣyamāṇābhyaḥ
Genitivesayiṣyamāṇāyāḥ sayiṣyamāṇayoḥ sayiṣyamāṇānām
Locativesayiṣyamāṇāyām sayiṣyamāṇayoḥ sayiṣyamāṇāsu

Adverb -sayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria