Declension table of ?sayta

Deva

NeuterSingularDualPlural
Nominativesaytam sayte saytāni
Vocativesayta sayte saytāni
Accusativesaytam sayte saytāni
Instrumentalsaytena saytābhyām saytaiḥ
Dativesaytāya saytābhyām saytebhyaḥ
Ablativesaytāt saytābhyām saytebhyaḥ
Genitivesaytasya saytayoḥ saytānām
Locativesayte saytayoḥ sayteṣu

Compound sayta -

Adverb -saytam -saytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria