तिङन्तावली ?सय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसयति सयतः सयन्ति
मध्यमसयसि सयथः सयथ
उत्तमसयामि सयावः सयामः


आत्मनेपदेएकद्विबहु
प्रथमसयते सयेते सयन्ते
मध्यमसयसे सयेथे सयध्वे
उत्तमसये सयावहे सयामहे


कर्मणिएकद्विबहु
प्रथमसय्यते सय्येते सय्यन्ते
मध्यमसय्यसे सय्येथे सय्यध्वे
उत्तमसय्ये सय्यावहे सय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसयत् असयताम् असयन्
मध्यमअसयः असयतम् असयत
उत्तमअसयम् असयाव असयाम


आत्मनेपदेएकद्विबहु
प्रथमअसयत असयेताम् असयन्त
मध्यमअसयथाः असयेथाम् असयध्वम्
उत्तमअसये असयावहि असयामहि


कर्मणिएकद्विबहु
प्रथमअसय्यत असय्येताम् असय्यन्त
मध्यमअसय्यथाः असय्येथाम् असय्यध्वम्
उत्तमअसय्ये असय्यावहि असय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसयेत् सयेताम् सयेयुः
मध्यमसयेः सयेतम् सयेत
उत्तमसयेयम् सयेव सयेम


आत्मनेपदेएकद्विबहु
प्रथमसयेत सयेयाताम् सयेरन्
मध्यमसयेथाः सयेयाथाम् सयेध्वम्
उत्तमसयेय सयेवहि सयेमहि


कर्मणिएकद्विबहु
प्रथमसय्येत सय्येयाताम् सय्येरन्
मध्यमसय्येथाः सय्येयाथाम् सय्येध्वम्
उत्तमसय्येय सय्येवहि सय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसयतु सयताम् सयन्तु
मध्यमसय सयतम् सयत
उत्तमसयानि सयाव सयाम


आत्मनेपदेएकद्विबहु
प्रथमसयताम् सयेताम् सयन्ताम्
मध्यमसयस्व सयेथाम् सयध्वम्
उत्तमसयै सयावहै सयामहै


कर्मणिएकद्विबहु
प्रथमसय्यताम् सय्येताम् सय्यन्ताम्
मध्यमसय्यस्व सय्येथाम् सय्यध्वम्
उत्तमसय्यै सय्यावहै सय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसयिष्यति सयिष्यतः सयिष्यन्ति
मध्यमसयिष्यसि सयिष्यथः सयिष्यथ
उत्तमसयिष्यामि सयिष्यावः सयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसयिष्यते सयिष्येते सयिष्यन्ते
मध्यमसयिष्यसे सयिष्येथे सयिष्यध्वे
उत्तमसयिष्ये सयिष्यावहे सयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसयिता सयितारौ सयितारः
मध्यमसयितासि सयितास्थः सयितास्थ
उत्तमसयितास्मि सयितास्वः सयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाय सेयतुः सेयुः
मध्यमसेयिथ ससय्थ सेयथुः सेय
उत्तमससाय ससय सेयिव सेयिम


आत्मनेपदेएकद्विबहु
प्रथमसेये सेयाते सेयिरे
मध्यमसेयिषे सेयाथे सेयिध्वे
उत्तमसेये सेयिवहे सेयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसय्यात् सय्यास्ताम् सय्यासुः
मध्यमसय्याः सय्यास्तम् सय्यास्त
उत्तमसय्यासम् सय्यास्व सय्यास्म

कृदन्त

क्त
सय्त m. n. सय्ता f.

क्तवतु
सय्तवत् m. n. सय्तवती f.

शतृ
सयत् m. n. सयन्ती f.

शानच्
सयमान m. n. सयमाना f.

शानच् कर्मणि
सय्यमान m. n. सय्यमाना f.

लुडादेश पर
सयिष्यत् m. n. सयिष्यन्ती f.

लुडादेश आत्म
सयिष्यमाण m. n. सयिष्यमाणा f.

तव्य
सयितव्य m. n. सयितव्या f.

यत्
साय्य m. n. साय्या f.

अनीयर्
सयनीय m. n. सयनीया f.

लिडादेश पर
सेयिवस् m. n. सेयुषी f.

लिडादेश आत्म
सेयान m. n. सेयाना f.

अव्यय

तुमुन्
सयितुम्

क्त्वा
सय्त्वा

ल्यप्
॰सय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria