Declension table of ?sayiṣyat

Deva

NeuterSingularDualPlural
Nominativesayiṣyat sayiṣyantī sayiṣyatī sayiṣyanti
Vocativesayiṣyat sayiṣyantī sayiṣyatī sayiṣyanti
Accusativesayiṣyat sayiṣyantī sayiṣyatī sayiṣyanti
Instrumentalsayiṣyatā sayiṣyadbhyām sayiṣyadbhiḥ
Dativesayiṣyate sayiṣyadbhyām sayiṣyadbhyaḥ
Ablativesayiṣyataḥ sayiṣyadbhyām sayiṣyadbhyaḥ
Genitivesayiṣyataḥ sayiṣyatoḥ sayiṣyatām
Locativesayiṣyati sayiṣyatoḥ sayiṣyatsu

Adverb -sayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria