Conjugation tables of ?saṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṭayāmi saṭayāvaḥ saṭayāmaḥ
Secondsaṭayasi saṭayathaḥ saṭayatha
Thirdsaṭayati saṭayataḥ saṭayanti


MiddleSingularDualPlural
Firstsaṭaye saṭayāvahe saṭayāmahe
Secondsaṭayase saṭayethe saṭayadhve
Thirdsaṭayate saṭayete saṭayante


PassiveSingularDualPlural
Firstsaṭye saṭyāvahe saṭyāmahe
Secondsaṭyase saṭyethe saṭyadhve
Thirdsaṭyate saṭyete saṭyante


Imperfect

ActiveSingularDualPlural
Firstasaṭayam asaṭayāva asaṭayāma
Secondasaṭayaḥ asaṭayatam asaṭayata
Thirdasaṭayat asaṭayatām asaṭayan


MiddleSingularDualPlural
Firstasaṭaye asaṭayāvahi asaṭayāmahi
Secondasaṭayathāḥ asaṭayethām asaṭayadhvam
Thirdasaṭayata asaṭayetām asaṭayanta


PassiveSingularDualPlural
Firstasaṭye asaṭyāvahi asaṭyāmahi
Secondasaṭyathāḥ asaṭyethām asaṭyadhvam
Thirdasaṭyata asaṭyetām asaṭyanta


Optative

ActiveSingularDualPlural
Firstsaṭayeyam saṭayeva saṭayema
Secondsaṭayeḥ saṭayetam saṭayeta
Thirdsaṭayet saṭayetām saṭayeyuḥ


MiddleSingularDualPlural
Firstsaṭayeya saṭayevahi saṭayemahi
Secondsaṭayethāḥ saṭayeyāthām saṭayedhvam
Thirdsaṭayeta saṭayeyātām saṭayeran


PassiveSingularDualPlural
Firstsaṭyeya saṭyevahi saṭyemahi
Secondsaṭyethāḥ saṭyeyāthām saṭyedhvam
Thirdsaṭyeta saṭyeyātām saṭyeran


Imperative

ActiveSingularDualPlural
Firstsaṭayāni saṭayāva saṭayāma
Secondsaṭaya saṭayatam saṭayata
Thirdsaṭayatu saṭayatām saṭayantu


MiddleSingularDualPlural
Firstsaṭayai saṭayāvahai saṭayāmahai
Secondsaṭayasva saṭayethām saṭayadhvam
Thirdsaṭayatām saṭayetām saṭayantām


PassiveSingularDualPlural
Firstsaṭyai saṭyāvahai saṭyāmahai
Secondsaṭyasva saṭyethām saṭyadhvam
Thirdsaṭyatām saṭyetām saṭyantām


Future

ActiveSingularDualPlural
Firstsaṭayiṣyāmi saṭayiṣyāvaḥ saṭayiṣyāmaḥ
Secondsaṭayiṣyasi saṭayiṣyathaḥ saṭayiṣyatha
Thirdsaṭayiṣyati saṭayiṣyataḥ saṭayiṣyanti


MiddleSingularDualPlural
Firstsaṭayiṣye saṭayiṣyāvahe saṭayiṣyāmahe
Secondsaṭayiṣyase saṭayiṣyethe saṭayiṣyadhve
Thirdsaṭayiṣyate saṭayiṣyete saṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṭayitāsmi saṭayitāsvaḥ saṭayitāsmaḥ
Secondsaṭayitāsi saṭayitāsthaḥ saṭayitāstha
Thirdsaṭayitā saṭayitārau saṭayitāraḥ

Participles

Past Passive Participle
saṭita m. n. saṭitā f.

Past Active Participle
saṭitavat m. n. saṭitavatī f.

Present Active Participle
saṭayat m. n. saṭayantī f.

Present Middle Participle
saṭayamāna m. n. saṭayamānā f.

Present Passive Participle
saṭyamāna m. n. saṭyamānā f.

Future Active Participle
saṭayiṣyat m. n. saṭayiṣyantī f.

Future Middle Participle
saṭayiṣyamāṇa m. n. saṭayiṣyamāṇā f.

Future Passive Participle
saṭayitavya m. n. saṭayitavyā f.

Future Passive Participle
saṭya m. n. saṭyā f.

Future Passive Participle
saṭanīya m. n. saṭanīyā f.

Indeclinable forms

Infinitive
saṭayitum

Absolutive
saṭayitvā

Absolutive
-saṭayya

Periphrastic Perfect
saṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria