तिङन्तावली ?सट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसटयति सटयतः सटयन्ति
मध्यमसटयसि सटयथः सटयथ
उत्तमसटयामि सटयावः सटयामः


आत्मनेपदेएकद्विबहु
प्रथमसटयते सटयेते सटयन्ते
मध्यमसटयसे सटयेथे सटयध्वे
उत्तमसटये सटयावहे सटयामहे


कर्मणिएकद्विबहु
प्रथमसट्यते सट्येते सट्यन्ते
मध्यमसट्यसे सट्येथे सट्यध्वे
उत्तमसट्ये सट्यावहे सट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसटयत् असटयताम् असटयन्
मध्यमअसटयः असटयतम् असटयत
उत्तमअसटयम् असटयाव असटयाम


आत्मनेपदेएकद्विबहु
प्रथमअसटयत असटयेताम् असटयन्त
मध्यमअसटयथाः असटयेथाम् असटयध्वम्
उत्तमअसटये असटयावहि असटयामहि


कर्मणिएकद्विबहु
प्रथमअसट्यत असट्येताम् असट्यन्त
मध्यमअसट्यथाः असट्येथाम् असट्यध्वम्
उत्तमअसट्ये असट्यावहि असट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसटयेत् सटयेताम् सटयेयुः
मध्यमसटयेः सटयेतम् सटयेत
उत्तमसटयेयम् सटयेव सटयेम


आत्मनेपदेएकद्विबहु
प्रथमसटयेत सटयेयाताम् सटयेरन्
मध्यमसटयेथाः सटयेयाथाम् सटयेध्वम्
उत्तमसटयेय सटयेवहि सटयेमहि


कर्मणिएकद्विबहु
प्रथमसट्येत सट्येयाताम् सट्येरन्
मध्यमसट्येथाः सट्येयाथाम् सट्येध्वम्
उत्तमसट्येय सट्येवहि सट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसटयतु सटयताम् सटयन्तु
मध्यमसटय सटयतम् सटयत
उत्तमसटयानि सटयाव सटयाम


आत्मनेपदेएकद्विबहु
प्रथमसटयताम् सटयेताम् सटयन्ताम्
मध्यमसटयस्व सटयेथाम् सटयध्वम्
उत्तमसटयै सटयावहै सटयामहै


कर्मणिएकद्विबहु
प्रथमसट्यताम् सट्येताम् सट्यन्ताम्
मध्यमसट्यस्व सट्येथाम् सट्यध्वम्
उत्तमसट्यै सट्यावहै सट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसटयिष्यति सटयिष्यतः सटयिष्यन्ति
मध्यमसटयिष्यसि सटयिष्यथः सटयिष्यथ
उत्तमसटयिष्यामि सटयिष्यावः सटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसटयिष्यते सटयिष्येते सटयिष्यन्ते
मध्यमसटयिष्यसे सटयिष्येथे सटयिष्यध्वे
उत्तमसटयिष्ये सटयिष्यावहे सटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसटयिता सटयितारौ सटयितारः
मध्यमसटयितासि सटयितास्थः सटयितास्थ
उत्तमसटयितास्मि सटयितास्वः सटयितास्मः

कृदन्त

क्त
सटित m. n. सटिता f.

क्तवतु
सटितवत् m. n. सटितवती f.

शतृ
सटयत् m. n. सटयन्ती f.

शानच्
सटयमान m. n. सटयमाना f.

शानच् कर्मणि
सट्यमान m. n. सट्यमाना f.

लुडादेश पर
सटयिष्यत् m. n. सटयिष्यन्ती f.

लुडादेश आत्म
सटयिष्यमाण m. n. सटयिष्यमाणा f.

तव्य
सटयितव्य m. n. सटयितव्या f.

यत्
सट्य m. n. सट्या f.

अनीयर्
सटनीय m. n. सटनीया f.

अव्यय

तुमुन्
सटयितुम्

क्त्वा
सटयित्वा

ल्यप्
॰सटय्य

लिट्
सटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria