Declension table of ?saṭitavatī

Deva

FeminineSingularDualPlural
Nominativesaṭitavatī saṭitavatyau saṭitavatyaḥ
Vocativesaṭitavati saṭitavatyau saṭitavatyaḥ
Accusativesaṭitavatīm saṭitavatyau saṭitavatīḥ
Instrumentalsaṭitavatyā saṭitavatībhyām saṭitavatībhiḥ
Dativesaṭitavatyai saṭitavatībhyām saṭitavatībhyaḥ
Ablativesaṭitavatyāḥ saṭitavatībhyām saṭitavatībhyaḥ
Genitivesaṭitavatyāḥ saṭitavatyoḥ saṭitavatīnām
Locativesaṭitavatyām saṭitavatyoḥ saṭitavatīṣu

Compound saṭitavati - saṭitavatī -

Adverb -saṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria