Declension table of ?saṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṭayiṣyamāṇā saṭayiṣyamāṇe saṭayiṣyamāṇāḥ
Vocativesaṭayiṣyamāṇe saṭayiṣyamāṇe saṭayiṣyamāṇāḥ
Accusativesaṭayiṣyamāṇām saṭayiṣyamāṇe saṭayiṣyamāṇāḥ
Instrumentalsaṭayiṣyamāṇayā saṭayiṣyamāṇābhyām saṭayiṣyamāṇābhiḥ
Dativesaṭayiṣyamāṇāyai saṭayiṣyamāṇābhyām saṭayiṣyamāṇābhyaḥ
Ablativesaṭayiṣyamāṇāyāḥ saṭayiṣyamāṇābhyām saṭayiṣyamāṇābhyaḥ
Genitivesaṭayiṣyamāṇāyāḥ saṭayiṣyamāṇayoḥ saṭayiṣyamāṇānām
Locativesaṭayiṣyamāṇāyām saṭayiṣyamāṇayoḥ saṭayiṣyamāṇāsu

Adverb -saṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria