Declension table of ?saṭanīya

Deva

NeuterSingularDualPlural
Nominativesaṭanīyam saṭanīye saṭanīyāni
Vocativesaṭanīya saṭanīye saṭanīyāni
Accusativesaṭanīyam saṭanīye saṭanīyāni
Instrumentalsaṭanīyena saṭanīyābhyām saṭanīyaiḥ
Dativesaṭanīyāya saṭanīyābhyām saṭanīyebhyaḥ
Ablativesaṭanīyāt saṭanīyābhyām saṭanīyebhyaḥ
Genitivesaṭanīyasya saṭanīyayoḥ saṭanīyānām
Locativesaṭanīye saṭanīyayoḥ saṭanīyeṣu

Compound saṭanīya -

Adverb -saṭanīyam -saṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria