Declension table of ?saṭayantī

Deva

FeminineSingularDualPlural
Nominativesaṭayantī saṭayantyau saṭayantyaḥ
Vocativesaṭayanti saṭayantyau saṭayantyaḥ
Accusativesaṭayantīm saṭayantyau saṭayantīḥ
Instrumentalsaṭayantyā saṭayantībhyām saṭayantībhiḥ
Dativesaṭayantyai saṭayantībhyām saṭayantībhyaḥ
Ablativesaṭayantyāḥ saṭayantībhyām saṭayantībhyaḥ
Genitivesaṭayantyāḥ saṭayantyoḥ saṭayantīnām
Locativesaṭayantyām saṭayantyoḥ saṭayantīṣu

Compound saṭayanti - saṭayantī -

Adverb -saṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria