Declension table of ?saṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṭayiṣyan saṭayiṣyantau saṭayiṣyantaḥ
Vocativesaṭayiṣyan saṭayiṣyantau saṭayiṣyantaḥ
Accusativesaṭayiṣyantam saṭayiṣyantau saṭayiṣyataḥ
Instrumentalsaṭayiṣyatā saṭayiṣyadbhyām saṭayiṣyadbhiḥ
Dativesaṭayiṣyate saṭayiṣyadbhyām saṭayiṣyadbhyaḥ
Ablativesaṭayiṣyataḥ saṭayiṣyadbhyām saṭayiṣyadbhyaḥ
Genitivesaṭayiṣyataḥ saṭayiṣyatoḥ saṭayiṣyatām
Locativesaṭayiṣyati saṭayiṣyatoḥ saṭayiṣyatsu

Compound saṭayiṣyat -

Adverb -saṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria