Declension table of ?saṭita

Deva

MasculineSingularDualPlural
Nominativesaṭitaḥ saṭitau saṭitāḥ
Vocativesaṭita saṭitau saṭitāḥ
Accusativesaṭitam saṭitau saṭitān
Instrumentalsaṭitena saṭitābhyām saṭitaiḥ saṭitebhiḥ
Dativesaṭitāya saṭitābhyām saṭitebhyaḥ
Ablativesaṭitāt saṭitābhyām saṭitebhyaḥ
Genitivesaṭitasya saṭitayoḥ saṭitānām
Locativesaṭite saṭitayoḥ saṭiteṣu

Compound saṭita -

Adverb -saṭitam -saṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria