Declension table of ?saṭayitavyā

Deva

FeminineSingularDualPlural
Nominativesaṭayitavyā saṭayitavye saṭayitavyāḥ
Vocativesaṭayitavye saṭayitavye saṭayitavyāḥ
Accusativesaṭayitavyām saṭayitavye saṭayitavyāḥ
Instrumentalsaṭayitavyayā saṭayitavyābhyām saṭayitavyābhiḥ
Dativesaṭayitavyāyai saṭayitavyābhyām saṭayitavyābhyaḥ
Ablativesaṭayitavyāyāḥ saṭayitavyābhyām saṭayitavyābhyaḥ
Genitivesaṭayitavyāyāḥ saṭayitavyayoḥ saṭayitavyānām
Locativesaṭayitavyāyām saṭayitavyayoḥ saṭayitavyāsu

Adverb -saṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria