Declension table of ?saṭitavat

Deva

MasculineSingularDualPlural
Nominativesaṭitavān saṭitavantau saṭitavantaḥ
Vocativesaṭitavan saṭitavantau saṭitavantaḥ
Accusativesaṭitavantam saṭitavantau saṭitavataḥ
Instrumentalsaṭitavatā saṭitavadbhyām saṭitavadbhiḥ
Dativesaṭitavate saṭitavadbhyām saṭitavadbhyaḥ
Ablativesaṭitavataḥ saṭitavadbhyām saṭitavadbhyaḥ
Genitivesaṭitavataḥ saṭitavatoḥ saṭitavatām
Locativesaṭitavati saṭitavatoḥ saṭitavatsu

Compound saṭitavat -

Adverb -saṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria