Conjugation tables of ?saṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṭāmi saṭāvaḥ saṭāmaḥ
Secondsaṭasi saṭathaḥ saṭatha
Thirdsaṭati saṭataḥ saṭanti


MiddleSingularDualPlural
Firstsaṭe saṭāvahe saṭāmahe
Secondsaṭase saṭethe saṭadhve
Thirdsaṭate saṭete saṭante


PassiveSingularDualPlural
Firstsaṭye saṭyāvahe saṭyāmahe
Secondsaṭyase saṭyethe saṭyadhve
Thirdsaṭyate saṭyete saṭyante


Imperfect

ActiveSingularDualPlural
Firstasaṭam asaṭāva asaṭāma
Secondasaṭaḥ asaṭatam asaṭata
Thirdasaṭat asaṭatām asaṭan


MiddleSingularDualPlural
Firstasaṭe asaṭāvahi asaṭāmahi
Secondasaṭathāḥ asaṭethām asaṭadhvam
Thirdasaṭata asaṭetām asaṭanta


PassiveSingularDualPlural
Firstasaṭye asaṭyāvahi asaṭyāmahi
Secondasaṭyathāḥ asaṭyethām asaṭyadhvam
Thirdasaṭyata asaṭyetām asaṭyanta


Optative

ActiveSingularDualPlural
Firstsaṭeyam saṭeva saṭema
Secondsaṭeḥ saṭetam saṭeta
Thirdsaṭet saṭetām saṭeyuḥ


MiddleSingularDualPlural
Firstsaṭeya saṭevahi saṭemahi
Secondsaṭethāḥ saṭeyāthām saṭedhvam
Thirdsaṭeta saṭeyātām saṭeran


PassiveSingularDualPlural
Firstsaṭyeya saṭyevahi saṭyemahi
Secondsaṭyethāḥ saṭyeyāthām saṭyedhvam
Thirdsaṭyeta saṭyeyātām saṭyeran


Imperative

ActiveSingularDualPlural
Firstsaṭāni saṭāva saṭāma
Secondsaṭa saṭatam saṭata
Thirdsaṭatu saṭatām saṭantu


MiddleSingularDualPlural
Firstsaṭai saṭāvahai saṭāmahai
Secondsaṭasva saṭethām saṭadhvam
Thirdsaṭatām saṭetām saṭantām


PassiveSingularDualPlural
Firstsaṭyai saṭyāvahai saṭyāmahai
Secondsaṭyasva saṭyethām saṭyadhvam
Thirdsaṭyatām saṭyetām saṭyantām


Future

ActiveSingularDualPlural
Firstsaṭiṣyāmi saṭiṣyāvaḥ saṭiṣyāmaḥ
Secondsaṭiṣyasi saṭiṣyathaḥ saṭiṣyatha
Thirdsaṭiṣyati saṭiṣyataḥ saṭiṣyanti


MiddleSingularDualPlural
Firstsaṭiṣye saṭiṣyāvahe saṭiṣyāmahe
Secondsaṭiṣyase saṭiṣyethe saṭiṣyadhve
Thirdsaṭiṣyate saṭiṣyete saṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṭitāsmi saṭitāsvaḥ saṭitāsmaḥ
Secondsaṭitāsi saṭitāsthaḥ saṭitāstha
Thirdsaṭitā saṭitārau saṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāṭa sasaṭa seṭiva seṭima
Secondseṭitha sasaṭṭha seṭathuḥ seṭa
Thirdsasāṭa seṭatuḥ seṭuḥ


MiddleSingularDualPlural
Firstseṭe seṭivahe seṭimahe
Secondseṭiṣe seṭāthe seṭidhve
Thirdseṭe seṭāte seṭire


Benedictive

ActiveSingularDualPlural
Firstsaṭyāsam saṭyāsva saṭyāsma
Secondsaṭyāḥ saṭyāstam saṭyāsta
Thirdsaṭyāt saṭyāstām saṭyāsuḥ

Participles

Past Passive Participle
saṭṭa m. n. saṭṭā f.

Past Active Participle
saṭṭavat m. n. saṭṭavatī f.

Present Active Participle
saṭat m. n. saṭantī f.

Present Middle Participle
saṭamāna m. n. saṭamānā f.

Present Passive Participle
saṭyamāna m. n. saṭyamānā f.

Future Active Participle
saṭiṣyat m. n. saṭiṣyantī f.

Future Middle Participle
saṭiṣyamāṇa m. n. saṭiṣyamāṇā f.

Future Passive Participle
saṭitavya m. n. saṭitavyā f.

Future Passive Participle
sāṭya m. n. sāṭyā f.

Future Passive Participle
saṭanīya m. n. saṭanīyā f.

Perfect Active Participle
seṭivas m. n. seṭuṣī f.

Perfect Middle Participle
seṭāna m. n. seṭānā f.

Indeclinable forms

Infinitive
saṭitum

Absolutive
saṭṭvā

Absolutive
-saṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria