तिङन्तावली ?सट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसटति सटतः सटन्ति
मध्यमसटसि सटथः सटथ
उत्तमसटामि सटावः सटामः


आत्मनेपदेएकद्विबहु
प्रथमसटते सटेते सटन्ते
मध्यमसटसे सटेथे सटध्वे
उत्तमसटे सटावहे सटामहे


कर्मणिएकद्विबहु
प्रथमसट्यते सट्येते सट्यन्ते
मध्यमसट्यसे सट्येथे सट्यध्वे
उत्तमसट्ये सट्यावहे सट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसटत् असटताम् असटन्
मध्यमअसटः असटतम् असटत
उत्तमअसटम् असटाव असटाम


आत्मनेपदेएकद्विबहु
प्रथमअसटत असटेताम् असटन्त
मध्यमअसटथाः असटेथाम् असटध्वम्
उत्तमअसटे असटावहि असटामहि


कर्मणिएकद्विबहु
प्रथमअसट्यत असट्येताम् असट्यन्त
मध्यमअसट्यथाः असट्येथाम् असट्यध्वम्
उत्तमअसट्ये असट्यावहि असट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसटेत् सटेताम् सटेयुः
मध्यमसटेः सटेतम् सटेत
उत्तमसटेयम् सटेव सटेम


आत्मनेपदेएकद्विबहु
प्रथमसटेत सटेयाताम् सटेरन्
मध्यमसटेथाः सटेयाथाम् सटेध्वम्
उत्तमसटेय सटेवहि सटेमहि


कर्मणिएकद्विबहु
प्रथमसट्येत सट्येयाताम् सट्येरन्
मध्यमसट्येथाः सट्येयाथाम् सट्येध्वम्
उत्तमसट्येय सट्येवहि सट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसटतु सटताम् सटन्तु
मध्यमसट सटतम् सटत
उत्तमसटानि सटाव सटाम


आत्मनेपदेएकद्विबहु
प्रथमसटताम् सटेताम् सटन्ताम्
मध्यमसटस्व सटेथाम् सटध्वम्
उत्तमसटै सटावहै सटामहै


कर्मणिएकद्विबहु
प्रथमसट्यताम् सट्येताम् सट्यन्ताम्
मध्यमसट्यस्व सट्येथाम् सट्यध्वम्
उत्तमसट्यै सट्यावहै सट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसटिष्यति सटिष्यतः सटिष्यन्ति
मध्यमसटिष्यसि सटिष्यथः सटिष्यथ
उत्तमसटिष्यामि सटिष्यावः सटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसटिष्यते सटिष्येते सटिष्यन्ते
मध्यमसटिष्यसे सटिष्येथे सटिष्यध्वे
उत्तमसटिष्ये सटिष्यावहे सटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसटिता सटितारौ सटितारः
मध्यमसटितासि सटितास्थः सटितास्थ
उत्तमसटितास्मि सटितास्वः सटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाट सेटतुः सेटुः
मध्यमसेटिथ ससट्ठ सेटथुः सेट
उत्तमससाट ससट सेटिव सेटिम


आत्मनेपदेएकद्विबहु
प्रथमसेटे सेटाते सेटिरे
मध्यमसेटिषे सेटाथे सेटिध्वे
उत्तमसेटे सेटिवहे सेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसट्यात् सट्यास्ताम् सट्यासुः
मध्यमसट्याः सट्यास्तम् सट्यास्त
उत्तमसट्यासम् सट्यास्व सट्यास्म

कृदन्त

क्त
सट्ट m. n. सट्टा f.

क्तवतु
सट्टवत् m. n. सट्टवती f.

शतृ
सटत् m. n. सटन्ती f.

शानच्
सटमान m. n. सटमाना f.

शानच् कर्मणि
सट्यमान m. n. सट्यमाना f.

लुडादेश पर
सटिष्यत् m. n. सटिष्यन्ती f.

लुडादेश आत्म
सटिष्यमाण m. n. सटिष्यमाणा f.

तव्य
सटितव्य m. n. सटितव्या f.

यत्
साट्य m. n. साट्या f.

अनीयर्
सटनीय m. n. सटनीया f.

लिडादेश पर
सेटिवस् m. n. सेटुषी f.

लिडादेश आत्म
सेटान m. n. सेटाना f.

अव्यय

तुमुन्
सटितुम्

क्त्वा
सट्ट्वा

ल्यप्
॰सट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria