Declension table of ?sāṭya

Deva

NeuterSingularDualPlural
Nominativesāṭyam sāṭye sāṭyāni
Vocativesāṭya sāṭye sāṭyāni
Accusativesāṭyam sāṭye sāṭyāni
Instrumentalsāṭyena sāṭyābhyām sāṭyaiḥ
Dativesāṭyāya sāṭyābhyām sāṭyebhyaḥ
Ablativesāṭyāt sāṭyābhyām sāṭyebhyaḥ
Genitivesāṭyasya sāṭyayoḥ sāṭyānām
Locativesāṭye sāṭyayoḥ sāṭyeṣu

Compound sāṭya -

Adverb -sāṭyam -sāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria