Declension table of ?saṭṭavatī

Deva

FeminineSingularDualPlural
Nominativesaṭṭavatī saṭṭavatyau saṭṭavatyaḥ
Vocativesaṭṭavati saṭṭavatyau saṭṭavatyaḥ
Accusativesaṭṭavatīm saṭṭavatyau saṭṭavatīḥ
Instrumentalsaṭṭavatyā saṭṭavatībhyām saṭṭavatībhiḥ
Dativesaṭṭavatyai saṭṭavatībhyām saṭṭavatībhyaḥ
Ablativesaṭṭavatyāḥ saṭṭavatībhyām saṭṭavatībhyaḥ
Genitivesaṭṭavatyāḥ saṭṭavatyoḥ saṭṭavatīnām
Locativesaṭṭavatyām saṭṭavatyoḥ saṭṭavatīṣu

Compound saṭṭavati - saṭṭavatī -

Adverb -saṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria