Declension table of ?saṭṭā

Deva

FeminineSingularDualPlural
Nominativesaṭṭā saṭṭe saṭṭāḥ
Vocativesaṭṭe saṭṭe saṭṭāḥ
Accusativesaṭṭām saṭṭe saṭṭāḥ
Instrumentalsaṭṭayā saṭṭābhyām saṭṭābhiḥ
Dativesaṭṭāyai saṭṭābhyām saṭṭābhyaḥ
Ablativesaṭṭāyāḥ saṭṭābhyām saṭṭābhyaḥ
Genitivesaṭṭāyāḥ saṭṭayoḥ saṭṭānām
Locativesaṭṭāyām saṭṭayoḥ saṭṭāsu

Adverb -saṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria