Declension table of ?sāṭya

Deva

MasculineSingularDualPlural
Nominativesāṭyaḥ sāṭyau sāṭyāḥ
Vocativesāṭya sāṭyau sāṭyāḥ
Accusativesāṭyam sāṭyau sāṭyān
Instrumentalsāṭyena sāṭyābhyām sāṭyaiḥ sāṭyebhiḥ
Dativesāṭyāya sāṭyābhyām sāṭyebhyaḥ
Ablativesāṭyāt sāṭyābhyām sāṭyebhyaḥ
Genitivesāṭyasya sāṭyayoḥ sāṭyānām
Locativesāṭye sāṭyayoḥ sāṭyeṣu

Compound sāṭya -

Adverb -sāṭyam -sāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria