Declension table of ?saṭiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṭiṣyan saṭiṣyantau saṭiṣyantaḥ
Vocativesaṭiṣyan saṭiṣyantau saṭiṣyantaḥ
Accusativesaṭiṣyantam saṭiṣyantau saṭiṣyataḥ
Instrumentalsaṭiṣyatā saṭiṣyadbhyām saṭiṣyadbhiḥ
Dativesaṭiṣyate saṭiṣyadbhyām saṭiṣyadbhyaḥ
Ablativesaṭiṣyataḥ saṭiṣyadbhyām saṭiṣyadbhyaḥ
Genitivesaṭiṣyataḥ saṭiṣyatoḥ saṭiṣyatām
Locativesaṭiṣyati saṭiṣyatoḥ saṭiṣyatsu

Compound saṭiṣyat -

Adverb -saṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria