Declension table of ?seṭāna

Deva

NeuterSingularDualPlural
Nominativeseṭānam seṭāne seṭānāni
Vocativeseṭāna seṭāne seṭānāni
Accusativeseṭānam seṭāne seṭānāni
Instrumentalseṭānena seṭānābhyām seṭānaiḥ
Dativeseṭānāya seṭānābhyām seṭānebhyaḥ
Ablativeseṭānāt seṭānābhyām seṭānebhyaḥ
Genitiveseṭānasya seṭānayoḥ seṭānānām
Locativeseṭāne seṭānayoḥ seṭāneṣu

Compound seṭāna -

Adverb -seṭānam -seṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria