Declension table of ?saṭat

Deva

NeuterSingularDualPlural
Nominativesaṭat saṭantī saṭatī saṭanti
Vocativesaṭat saṭantī saṭatī saṭanti
Accusativesaṭat saṭantī saṭatī saṭanti
Instrumentalsaṭatā saṭadbhyām saṭadbhiḥ
Dativesaṭate saṭadbhyām saṭadbhyaḥ
Ablativesaṭataḥ saṭadbhyām saṭadbhyaḥ
Genitivesaṭataḥ saṭatoḥ saṭatām
Locativesaṭati saṭatoḥ saṭatsu

Adverb -saṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria