Conjugation tables of ?riś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstriśāmi riśāvaḥ riśāmaḥ
Secondriśasi riśathaḥ riśatha
Thirdriśati riśataḥ riśanti


MiddleSingularDualPlural
Firstriśe riśāvahe riśāmahe
Secondriśase riśethe riśadhve
Thirdriśate riśete riśante


PassiveSingularDualPlural
Firstriśye riśyāvahe riśyāmahe
Secondriśyase riśyethe riśyadhve
Thirdriśyate riśyete riśyante


Imperfect

ActiveSingularDualPlural
Firstariśam ariśāva ariśāma
Secondariśaḥ ariśatam ariśata
Thirdariśat ariśatām ariśan


MiddleSingularDualPlural
Firstariśe ariśāvahi ariśāmahi
Secondariśathāḥ ariśethām ariśadhvam
Thirdariśata ariśetām ariśanta


PassiveSingularDualPlural
Firstariśye ariśyāvahi ariśyāmahi
Secondariśyathāḥ ariśyethām ariśyadhvam
Thirdariśyata ariśyetām ariśyanta


Optative

ActiveSingularDualPlural
Firstriśeyam riśeva riśema
Secondriśeḥ riśetam riśeta
Thirdriśet riśetām riśeyuḥ


MiddleSingularDualPlural
Firstriśeya riśevahi riśemahi
Secondriśethāḥ riśeyāthām riśedhvam
Thirdriśeta riśeyātām riśeran


PassiveSingularDualPlural
Firstriśyeya riśyevahi riśyemahi
Secondriśyethāḥ riśyeyāthām riśyedhvam
Thirdriśyeta riśyeyātām riśyeran


Imperative

ActiveSingularDualPlural
Firstriśāni riśāva riśāma
Secondriśa riśatam riśata
Thirdriśatu riśatām riśantu


MiddleSingularDualPlural
Firstriśai riśāvahai riśāmahai
Secondriśasva riśethām riśadhvam
Thirdriśatām riśetām riśantām


PassiveSingularDualPlural
Firstriśyai riśyāvahai riśyāmahai
Secondriśyasva riśyethām riśyadhvam
Thirdriśyatām riśyetām riśyantām


Future

ActiveSingularDualPlural
Firstreśiṣyāmi reśiṣyāvaḥ reśiṣyāmaḥ
Secondreśiṣyasi reśiṣyathaḥ reśiṣyatha
Thirdreśiṣyati reśiṣyataḥ reśiṣyanti


MiddleSingularDualPlural
Firstreśiṣye reśiṣyāvahe reśiṣyāmahe
Secondreśiṣyase reśiṣyethe reśiṣyadhve
Thirdreśiṣyate reśiṣyete reśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstreśitāsmi reśitāsvaḥ reśitāsmaḥ
Secondreśitāsi reśitāsthaḥ reśitāstha
Thirdreśitā reśitārau reśitāraḥ


Perfect

ActiveSingularDualPlural
Firstrireśa ririśiva ririśima
Secondrireśitha ririśathuḥ ririśa
Thirdrireśa ririśatuḥ ririśuḥ


MiddleSingularDualPlural
Firstririśe ririśivahe ririśimahe
Secondririśiṣe ririśāthe ririśidhve
Thirdririśe ririśāte ririśire


Benedictive

ActiveSingularDualPlural
Firstriśyāsam riśyāsva riśyāsma
Secondriśyāḥ riśyāstam riśyāsta
Thirdriśyāt riśyāstām riśyāsuḥ

Participles

Past Passive Participle
riṣṭa m. n. riṣṭā f.

Past Active Participle
riṣṭavat m. n. riṣṭavatī f.

Present Active Participle
riśat m. n. riśantī f.

Present Middle Participle
riśamāna m. n. riśamānā f.

Present Passive Participle
riśyamāna m. n. riśyamānā f.

Future Active Participle
reśiṣyat m. n. reśiṣyantī f.

Future Middle Participle
reśiṣyamāṇa m. n. reśiṣyamāṇā f.

Future Passive Participle
reśitavya m. n. reśitavyā f.

Future Passive Participle
reśya m. n. reśyā f.

Future Passive Participle
reśanīya m. n. reśanīyā f.

Perfect Active Participle
ririśvas m. n. ririśuṣī f.

Perfect Middle Participle
ririśāna m. n. ririśānā f.

Indeclinable forms

Infinitive
reśitum

Absolutive
riṣṭvā

Absolutive
-riśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria