Declension table of ?reśiṣyat

Deva

NeuterSingularDualPlural
Nominativereśiṣyat reśiṣyantī reśiṣyatī reśiṣyanti
Vocativereśiṣyat reśiṣyantī reśiṣyatī reśiṣyanti
Accusativereśiṣyat reśiṣyantī reśiṣyatī reśiṣyanti
Instrumentalreśiṣyatā reśiṣyadbhyām reśiṣyadbhiḥ
Dativereśiṣyate reśiṣyadbhyām reśiṣyadbhyaḥ
Ablativereśiṣyataḥ reśiṣyadbhyām reśiṣyadbhyaḥ
Genitivereśiṣyataḥ reśiṣyatoḥ reśiṣyatām
Locativereśiṣyati reśiṣyatoḥ reśiṣyatsu

Adverb -reśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria