Declension table of ?ririśāna

Deva

MasculineSingularDualPlural
Nominativeririśānaḥ ririśānau ririśānāḥ
Vocativeririśāna ririśānau ririśānāḥ
Accusativeririśānam ririśānau ririśānān
Instrumentalririśānena ririśānābhyām ririśānaiḥ ririśānebhiḥ
Dativeririśānāya ririśānābhyām ririśānebhyaḥ
Ablativeririśānāt ririśānābhyām ririśānebhyaḥ
Genitiveririśānasya ririśānayoḥ ririśānānām
Locativeririśāne ririśānayoḥ ririśāneṣu

Compound ririśāna -

Adverb -ririśānam -ririśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria