Declension table of ?riṣṭavat

Deva

NeuterSingularDualPlural
Nominativeriṣṭavat riṣṭavantī riṣṭavatī riṣṭavanti
Vocativeriṣṭavat riṣṭavantī riṣṭavatī riṣṭavanti
Accusativeriṣṭavat riṣṭavantī riṣṭavatī riṣṭavanti
Instrumentalriṣṭavatā riṣṭavadbhyām riṣṭavadbhiḥ
Dativeriṣṭavate riṣṭavadbhyām riṣṭavadbhyaḥ
Ablativeriṣṭavataḥ riṣṭavadbhyām riṣṭavadbhyaḥ
Genitiveriṣṭavataḥ riṣṭavatoḥ riṣṭavatām
Locativeriṣṭavati riṣṭavatoḥ riṣṭavatsu

Adverb -riṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria