Declension table of ?reśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativereśiṣyamāṇaḥ reśiṣyamāṇau reśiṣyamāṇāḥ
Vocativereśiṣyamāṇa reśiṣyamāṇau reśiṣyamāṇāḥ
Accusativereśiṣyamāṇam reśiṣyamāṇau reśiṣyamāṇān
Instrumentalreśiṣyamāṇena reśiṣyamāṇābhyām reśiṣyamāṇaiḥ reśiṣyamāṇebhiḥ
Dativereśiṣyamāṇāya reśiṣyamāṇābhyām reśiṣyamāṇebhyaḥ
Ablativereśiṣyamāṇāt reśiṣyamāṇābhyām reśiṣyamāṇebhyaḥ
Genitivereśiṣyamāṇasya reśiṣyamāṇayoḥ reśiṣyamāṇānām
Locativereśiṣyamāṇe reśiṣyamāṇayoḥ reśiṣyamāṇeṣu

Compound reśiṣyamāṇa -

Adverb -reśiṣyamāṇam -reśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria