Declension table of ?riṣṭavat

Deva

MasculineSingularDualPlural
Nominativeriṣṭavān riṣṭavantau riṣṭavantaḥ
Vocativeriṣṭavan riṣṭavantau riṣṭavantaḥ
Accusativeriṣṭavantam riṣṭavantau riṣṭavataḥ
Instrumentalriṣṭavatā riṣṭavadbhyām riṣṭavadbhiḥ
Dativeriṣṭavate riṣṭavadbhyām riṣṭavadbhyaḥ
Ablativeriṣṭavataḥ riṣṭavadbhyām riṣṭavadbhyaḥ
Genitiveriṣṭavataḥ riṣṭavatoḥ riṣṭavatām
Locativeriṣṭavati riṣṭavatoḥ riṣṭavatsu

Compound riṣṭavat -

Adverb -riṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria