Declension table of ?reśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativereśiṣyamāṇā reśiṣyamāṇe reśiṣyamāṇāḥ
Vocativereśiṣyamāṇe reśiṣyamāṇe reśiṣyamāṇāḥ
Accusativereśiṣyamāṇām reśiṣyamāṇe reśiṣyamāṇāḥ
Instrumentalreśiṣyamāṇayā reśiṣyamāṇābhyām reśiṣyamāṇābhiḥ
Dativereśiṣyamāṇāyai reśiṣyamāṇābhyām reśiṣyamāṇābhyaḥ
Ablativereśiṣyamāṇāyāḥ reśiṣyamāṇābhyām reśiṣyamāṇābhyaḥ
Genitivereśiṣyamāṇāyāḥ reśiṣyamāṇayoḥ reśiṣyamāṇānām
Locativereśiṣyamāṇāyām reśiṣyamāṇayoḥ reśiṣyamāṇāsu

Adverb -reśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria