Declension table of ?ririśvas

Deva

MasculineSingularDualPlural
Nominativeririśvān ririśvāṃsau ririśvāṃsaḥ
Vocativeririśvan ririśvāṃsau ririśvāṃsaḥ
Accusativeririśvāṃsam ririśvāṃsau ririśuṣaḥ
Instrumentalririśuṣā ririśvadbhyām ririśvadbhiḥ
Dativeririśuṣe ririśvadbhyām ririśvadbhyaḥ
Ablativeririśuṣaḥ ririśvadbhyām ririśvadbhyaḥ
Genitiveririśuṣaḥ ririśuṣoḥ ririśuṣām
Locativeririśuṣi ririśuṣoḥ ririśvatsu

Compound ririśvat -

Adverb -ririśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria