तिङन्तावली ?रिश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरिशति रिशतः रिशन्ति
मध्यमरिशसि रिशथः रिशथ
उत्तमरिशामि रिशावः रिशामः


आत्मनेपदेएकद्विबहु
प्रथमरिशते रिशेते रिशन्ते
मध्यमरिशसे रिशेथे रिशध्वे
उत्तमरिशे रिशावहे रिशामहे


कर्मणिएकद्विबहु
प्रथमरिश्यते रिश्येते रिश्यन्ते
मध्यमरिश्यसे रिश्येथे रिश्यध्वे
उत्तमरिश्ये रिश्यावहे रिश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिशत् अरिशताम् अरिशन्
मध्यमअरिशः अरिशतम् अरिशत
उत्तमअरिशम् अरिशाव अरिशाम


आत्मनेपदेएकद्विबहु
प्रथमअरिशत अरिशेताम् अरिशन्त
मध्यमअरिशथाः अरिशेथाम् अरिशध्वम्
उत्तमअरिशे अरिशावहि अरिशामहि


कर्मणिएकद्विबहु
प्रथमअरिश्यत अरिश्येताम् अरिश्यन्त
मध्यमअरिश्यथाः अरिश्येथाम् अरिश्यध्वम्
उत्तमअरिश्ये अरिश्यावहि अरिश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिशेत् रिशेताम् रिशेयुः
मध्यमरिशेः रिशेतम् रिशेत
उत्तमरिशेयम् रिशेव रिशेम


आत्मनेपदेएकद्विबहु
प्रथमरिशेत रिशेयाताम् रिशेरन्
मध्यमरिशेथाः रिशेयाथाम् रिशेध्वम्
उत्तमरिशेय रिशेवहि रिशेमहि


कर्मणिएकद्विबहु
प्रथमरिश्येत रिश्येयाताम् रिश्येरन्
मध्यमरिश्येथाः रिश्येयाथाम् रिश्येध्वम्
उत्तमरिश्येय रिश्येवहि रिश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिशतु रिशताम् रिशन्तु
मध्यमरिश रिशतम् रिशत
उत्तमरिशानि रिशाव रिशाम


आत्मनेपदेएकद्विबहु
प्रथमरिशताम् रिशेताम् रिशन्ताम्
मध्यमरिशस्व रिशेथाम् रिशध्वम्
उत्तमरिशै रिशावहै रिशामहै


कर्मणिएकद्विबहु
प्रथमरिश्यताम् रिश्येताम् रिश्यन्ताम्
मध्यमरिश्यस्व रिश्येथाम् रिश्यध्वम्
उत्तमरिश्यै रिश्यावहै रिश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेशिष्यति रेशिष्यतः रेशिष्यन्ति
मध्यमरेशिष्यसि रेशिष्यथः रेशिष्यथ
उत्तमरेशिष्यामि रेशिष्यावः रेशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेशिष्यते रेशिष्येते रेशिष्यन्ते
मध्यमरेशिष्यसे रेशिष्येथे रेशिष्यध्वे
उत्तमरेशिष्ये रेशिष्यावहे रेशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेशिता रेशितारौ रेशितारः
मध्यमरेशितासि रेशितास्थः रेशितास्थ
उत्तमरेशितास्मि रेशितास्वः रेशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरेश रिरिशतुः रिरिशुः
मध्यमरिरेशिथ रिरिशथुः रिरिश
उत्तमरिरेश रिरिशिव रिरिशिम


आत्मनेपदेएकद्विबहु
प्रथमरिरिशे रिरिशाते रिरिशिरे
मध्यमरिरिशिषे रिरिशाथे रिरिशिध्वे
उत्तमरिरिशे रिरिशिवहे रिरिशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरिश्यात् रिश्यास्ताम् रिश्यासुः
मध्यमरिश्याः रिश्यास्तम् रिश्यास्त
उत्तमरिश्यासम् रिश्यास्व रिश्यास्म

कृदन्त

क्त
रिष्ट m. n. रिष्टा f.

क्तवतु
रिष्टवत् m. n. रिष्टवती f.

शतृ
रिशत् m. n. रिशन्ती f.

शानच्
रिशमान m. n. रिशमाना f.

शानच् कर्मणि
रिश्यमान m. n. रिश्यमाना f.

लुडादेश पर
रेशिष्यत् m. n. रेशिष्यन्ती f.

लुडादेश आत्म
रेशिष्यमाण m. n. रेशिष्यमाणा f.

तव्य
रेशितव्य m. n. रेशितव्या f.

यत्
रेश्य m. n. रेश्या f.

अनीयर्
रेशनीय m. n. रेशनीया f.

लिडादेश पर
रिरिश्वस् m. n. रिरिशुषी f.

लिडादेश आत्म
रिरिशान m. n. रिरिशाना f.

अव्यय

तुमुन्
रेशितुम्

क्त्वा
रिष्ट्वा

ल्यप्
॰रिश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria