Declension table of ?riśamāna

Deva

MasculineSingularDualPlural
Nominativeriśamānaḥ riśamānau riśamānāḥ
Vocativeriśamāna riśamānau riśamānāḥ
Accusativeriśamānam riśamānau riśamānān
Instrumentalriśamānena riśamānābhyām riśamānaiḥ riśamānebhiḥ
Dativeriśamānāya riśamānābhyām riśamānebhyaḥ
Ablativeriśamānāt riśamānābhyām riśamānebhyaḥ
Genitiveriśamānasya riśamānayoḥ riśamānānām
Locativeriśamāne riśamānayoḥ riśamāneṣu

Compound riśamāna -

Adverb -riśamānam -riśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria