Conjugation tables of ran

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstranyāmi ranyāvaḥ ranyāmaḥ
Secondranyasi ranyathaḥ ranyatha
Thirdranyati ranyataḥ ranyanti


MiddleSingularDualPlural
Firstranye ranyāvahe ranyāmahe
Secondranyase ranyethe ranyadhve
Thirdranyate ranyete ranyante


PassiveSingularDualPlural
Firstranye ranyāvahe ranyāmahe
Secondranyase ranyethe ranyadhve
Thirdranyate ranyete ranyante


Imperfect

ActiveSingularDualPlural
Firstaranyam aranyāva aranyāma
Secondaranyaḥ aranyatam aranyata
Thirdaranyat aranyatām aranyan


MiddleSingularDualPlural
Firstaranye aranyāvahi aranyāmahi
Secondaranyathāḥ aranyethām aranyadhvam
Thirdaranyata aranyetām aranyanta


PassiveSingularDualPlural
Firstaranye aranyāvahi aranyāmahi
Secondaranyathāḥ aranyethām aranyadhvam
Thirdaranyata aranyetām aranyanta


Optative

ActiveSingularDualPlural
Firstranyeyam ranyeva ranyema
Secondranyeḥ ranyetam ranyeta
Thirdranyet ranyetām ranyeyuḥ


MiddleSingularDualPlural
Firstranyeya ranyevahi ranyemahi
Secondranyethāḥ ranyeyāthām ranyedhvam
Thirdranyeta ranyeyātām ranyeran


PassiveSingularDualPlural
Firstranyeya ranyevahi ranyemahi
Secondranyethāḥ ranyeyāthām ranyedhvam
Thirdranyeta ranyeyātām ranyeran


Imperative

ActiveSingularDualPlural
Firstranyāni ranyāva ranyāma
Secondranya ranyatam ranyata
Thirdranyatu ranyatām ranyantu


MiddleSingularDualPlural
Firstranyai ranyāvahai ranyāmahai
Secondranyasva ranyethām ranyadhvam
Thirdranyatām ranyetām ranyantām


PassiveSingularDualPlural
Firstranyai ranyāvahai ranyāmahai
Secondranyasva ranyethām ranyadhvam
Thirdranyatām ranyetām ranyantām


Future

ActiveSingularDualPlural
Firstraniṣyāmi raniṣyāvaḥ raniṣyāmaḥ
Secondraniṣyasi raniṣyathaḥ raniṣyatha
Thirdraniṣyati raniṣyataḥ raniṣyanti


MiddleSingularDualPlural
Firstraniṣye raniṣyāvahe raniṣyāmahe
Secondraniṣyase raniṣyethe raniṣyadhve
Thirdraniṣyate raniṣyete raniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstranitāsmi ranitāsvaḥ ranitāsmaḥ
Secondranitāsi ranitāsthaḥ ranitāstha
Thirdranitā ranitārau ranitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāna rarana reniva renima
Secondrenitha rarantha renathuḥ rena
Thirdrarāna renatuḥ renuḥ


MiddleSingularDualPlural
Firstrene renivahe renimahe
Secondreniṣe renāthe renidhve
Thirdrene renāte renire


Benedictive

ActiveSingularDualPlural
Firstraṇyāsam raṇyāsva raṇyāsma
Secondraṇyāḥ raṇyāstam raṇyāsta
Thirdraṇyāt raṇyāstām raṇyāsuḥ

Participles

Past Passive Participle
ranta m. n. rantā f.

Past Active Participle
rantavat m. n. rantavatī f.

Present Active Participle
ranyat m. n. ranyantī f.

Present Middle Participle
ranyamāna m. n. ranyamānā f.

Present Passive Participle
ranyamāna m. n. ranyamānā f.

Future Active Participle
raniṣyat m. n. raniṣyantī f.

Future Middle Participle
raniṣyamāṇa m. n. raniṣyamāṇā f.

Future Passive Participle
ranitavya m. n. ranitavyā f.

Future Passive Participle
rāṇya m. n. rāṇyā f.

Future Passive Participle
rananīya m. n. rananīyā f.

Perfect Active Participle
renivas m. n. renuṣī f.

Perfect Middle Participle
renāna m. n. renānā f.

Indeclinable forms

Infinitive
ranitum

Absolutive
rantvā

Absolutive
-raṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria