तिङन्तावली रन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरन्यति रन्यतः रन्यन्ति
मध्यमरन्यसि रन्यथः रन्यथ
उत्तमरन्यामि रन्यावः रन्यामः


आत्मनेपदेएकद्विबहु
प्रथमरन्यते रन्येते रन्यन्ते
मध्यमरन्यसे रन्येथे रन्यध्वे
उत्तमरन्ये रन्यावहे रन्यामहे


कर्मणिएकद्विबहु
प्रथमरन्यते रन्येते रन्यन्ते
मध्यमरन्यसे रन्येथे रन्यध्वे
उत्तमरन्ये रन्यावहे रन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरन्यत् अरन्यताम् अरन्यन्
मध्यमअरन्यः अरन्यतम् अरन्यत
उत्तमअरन्यम् अरन्याव अरन्याम


आत्मनेपदेएकद्विबहु
प्रथमअरन्यत अरन्येताम् अरन्यन्त
मध्यमअरन्यथाः अरन्येथाम् अरन्यध्वम्
उत्तमअरन्ये अरन्यावहि अरन्यामहि


कर्मणिएकद्विबहु
प्रथमअरन्यत अरन्येताम् अरन्यन्त
मध्यमअरन्यथाः अरन्येथाम् अरन्यध्वम्
उत्तमअरन्ये अरन्यावहि अरन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरन्येत् रन्येताम् रन्येयुः
मध्यमरन्येः रन्येतम् रन्येत
उत्तमरन्येयम् रन्येव रन्येम


आत्मनेपदेएकद्विबहु
प्रथमरन्येत रन्येयाताम् रन्येरन्
मध्यमरन्येथाः रन्येयाथाम् रन्येध्वम्
उत्तमरन्येय रन्येवहि रन्येमहि


कर्मणिएकद्विबहु
प्रथमरन्येत रन्येयाताम् रन्येरन्
मध्यमरन्येथाः रन्येयाथाम् रन्येध्वम्
उत्तमरन्येय रन्येवहि रन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरन्यतु रन्यताम् रन्यन्तु
मध्यमरन्य रन्यतम् रन्यत
उत्तमरन्यानि रन्याव रन्याम


आत्मनेपदेएकद्विबहु
प्रथमरन्यताम् रन्येताम् रन्यन्ताम्
मध्यमरन्यस्व रन्येथाम् रन्यध्वम्
उत्तमरन्यै रन्यावहै रन्यामहै


कर्मणिएकद्विबहु
प्रथमरन्यताम् रन्येताम् रन्यन्ताम्
मध्यमरन्यस्व रन्येथाम् रन्यध्वम्
उत्तमरन्यै रन्यावहै रन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरनिष्यति रनिष्यतः रनिष्यन्ति
मध्यमरनिष्यसि रनिष्यथः रनिष्यथ
उत्तमरनिष्यामि रनिष्यावः रनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरनिष्यते रनिष्येते रनिष्यन्ते
मध्यमरनिष्यसे रनिष्येथे रनिष्यध्वे
उत्तमरनिष्ये रनिष्यावहे रनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरनिता रनितारौ रनितारः
मध्यमरनितासि रनितास्थः रनितास्थ
उत्तमरनितास्मि रनितास्वः रनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररान रेनतुः रेनुः
मध्यमरेनिथ ररन्थ रेनथुः रेन
उत्तमररान ररन रेनिव रेनिम


आत्मनेपदेएकद्विबहु
प्रथमरेने रेनाते रेनिरे
मध्यमरेनिषे रेनाथे रेनिध्वे
उत्तमरेने रेनिवहे रेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरण्यात् रण्यास्ताम् रण्यासुः
मध्यमरण्याः रण्यास्तम् रण्यास्त
उत्तमरण्यासम् रण्यास्व रण्यास्म

कृदन्त

क्त
रन्त m. n. रन्ता f.

क्तवतु
रन्तवत् m. n. रन्तवती f.

शतृ
रन्यत् m. n. रन्यन्ती f.

शानच्
रन्यमान m. n. रन्यमाना f.

शानच् कर्मणि
रन्यमान m. n. रन्यमाना f.

लुडादेश पर
रनिष्यत् m. n. रनिष्यन्ती f.

लुडादेश आत्म
रनिष्यमाण m. n. रनिष्यमाणा f.

तव्य
रनितव्य m. n. रनितव्या f.

यत्
राण्य m. n. राण्या f.

अनीयर्
रननीय m. n. रननीया f.

लिडादेश पर
रेनिवस् m. n. रेनुषी f.

लिडादेश आत्म
रेनान m. n. रेनाना f.

अव्यय

तुमुन्
रनितुम्

क्त्वा
रन्त्वा

ल्यप्
॰रण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria