Declension table of ?ranyantī

Deva

FeminineSingularDualPlural
Nominativeranyantī ranyantyau ranyantyaḥ
Vocativeranyanti ranyantyau ranyantyaḥ
Accusativeranyantīm ranyantyau ranyantīḥ
Instrumentalranyantyā ranyantībhyām ranyantībhiḥ
Dativeranyantyai ranyantībhyām ranyantībhyaḥ
Ablativeranyantyāḥ ranyantībhyām ranyantībhyaḥ
Genitiveranyantyāḥ ranyantyoḥ ranyantīnām
Locativeranyantyām ranyantyoḥ ranyantīṣu

Compound ranyanti - ranyantī -

Adverb -ranyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria