Conjugation tables of raj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrajyāmi rajyāvaḥ rajyāmaḥ
Secondrajyasi rajyathaḥ rajyatha
Thirdrajyati rajyataḥ rajyanti


MiddleSingularDualPlural
Firstrajye rajyāvahe rajyāmahe
Secondrajyase rajyethe rajyadhve
Thirdrajyate rajyete rajyante


PassiveSingularDualPlural
Firstrajye rajyāvahe rajyāmahe
Secondrajyase rajyethe rajyadhve
Thirdrajyate rajyete rajyante


Imperfect

ActiveSingularDualPlural
Firstarajyam arajyāva arajyāma
Secondarajyaḥ arajyatam arajyata
Thirdarajyat arajyatām arajyan


MiddleSingularDualPlural
Firstarajye arajyāvahi arajyāmahi
Secondarajyathāḥ arajyethām arajyadhvam
Thirdarajyata arajyetām arajyanta


PassiveSingularDualPlural
Firstarajye arajyāvahi arajyāmahi
Secondarajyathāḥ arajyethām arajyadhvam
Thirdarajyata arajyetām arajyanta


Optative

ActiveSingularDualPlural
Firstrajyeyam rajyeva rajyema
Secondrajyeḥ rajyetam rajyeta
Thirdrajyet rajyetām rajyeyuḥ


MiddleSingularDualPlural
Firstrajyeya rajyevahi rajyemahi
Secondrajyethāḥ rajyeyāthām rajyedhvam
Thirdrajyeta rajyeyātām rajyeran


PassiveSingularDualPlural
Firstrajyeya rajyevahi rajyemahi
Secondrajyethāḥ rajyeyāthām rajyedhvam
Thirdrajyeta rajyeyātām rajyeran


Imperative

ActiveSingularDualPlural
Firstrajyāni rajyāva rajyāma
Secondrajya rajyatam rajyata
Thirdrajyatu rajyatām rajyantu


MiddleSingularDualPlural
Firstrajyai rajyāvahai rajyāmahai
Secondrajyasva rajyethām rajyadhvam
Thirdrajyatām rajyetām rajyantām


PassiveSingularDualPlural
Firstrajyai rajyāvahai rajyāmahai
Secondrajyasva rajyethām rajyadhvam
Thirdrajyatām rajyetām rajyantām


Future

ActiveSingularDualPlural
Firstrajiṣyāmi rajiṣyāvaḥ rajiṣyāmaḥ
Secondrajiṣyasi rajiṣyathaḥ rajiṣyatha
Thirdrajiṣyati rajiṣyataḥ rajiṣyanti


MiddleSingularDualPlural
Firstrajiṣye rajiṣyāvahe rajiṣyāmahe
Secondrajiṣyase rajiṣyethe rajiṣyadhve
Thirdrajiṣyate rajiṣyete rajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrajitāsmi rajitāsvaḥ rajitāsmaḥ
Secondrajitāsi rajitāsthaḥ rajitāstha
Thirdrajitā rajitārau rajitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāja raraja rejiva rejima
Secondrejitha raraktha rejathuḥ reja
Thirdrarāja rejatuḥ rejuḥ


MiddleSingularDualPlural
Firstreje rejivahe rejimahe
Secondrejiṣe rejāthe rejidhve
Thirdreje rejāte rejire


Benedictive

ActiveSingularDualPlural
Firstrajyāsam rajyāsva rajyāsma
Secondrajyāḥ rajyāstam rajyāsta
Thirdrajyāt rajyāstām rajyāsuḥ

Participles

Past Passive Participle
rakta m. n. raktā f.

Past Active Participle
raktavat m. n. raktavatī f.

Present Active Participle
rajyat m. n. rajyantī f.

Present Middle Participle
rajyamāna m. n. rajyamānā f.

Present Passive Participle
rajyamāna m. n. rajyamānā f.

Future Active Participle
rajiṣyat m. n. rajiṣyantī f.

Future Middle Participle
rajiṣyamāṇa m. n. rajiṣyamāṇā f.

Future Passive Participle
rajitavya m. n. rajitavyā f.

Future Passive Participle
rāgya m. n. rāgyā f.

Future Passive Participle
rajanīya m. n. rajanīyā f.

Perfect Active Participle
rejivas m. n. rejuṣī f.

Perfect Middle Participle
rejāna m. n. rejānā f.

Indeclinable forms

Infinitive
rajitum

Absolutive
raktvā

Absolutive
-rajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria