Declension table of ?rajyantī

Deva

FeminineSingularDualPlural
Nominativerajyantī rajyantyau rajyantyaḥ
Vocativerajyanti rajyantyau rajyantyaḥ
Accusativerajyantīm rajyantyau rajyantīḥ
Instrumentalrajyantyā rajyantībhyām rajyantībhiḥ
Dativerajyantyai rajyantībhyām rajyantībhyaḥ
Ablativerajyantyāḥ rajyantībhyām rajyantībhyaḥ
Genitiverajyantyāḥ rajyantyoḥ rajyantīnām
Locativerajyantyām rajyantyoḥ rajyantīṣu

Compound rajyanti - rajyantī -

Adverb -rajyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria