Declension table of ?rajitavyā

Deva

FeminineSingularDualPlural
Nominativerajitavyā rajitavye rajitavyāḥ
Vocativerajitavye rajitavye rajitavyāḥ
Accusativerajitavyām rajitavye rajitavyāḥ
Instrumentalrajitavyayā rajitavyābhyām rajitavyābhiḥ
Dativerajitavyāyai rajitavyābhyām rajitavyābhyaḥ
Ablativerajitavyāyāḥ rajitavyābhyām rajitavyābhyaḥ
Genitiverajitavyāyāḥ rajitavyayoḥ rajitavyānām
Locativerajitavyāyām rajitavyayoḥ rajitavyāsu

Adverb -rajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria