Declension table of ?rajitavya

Deva

MasculineSingularDualPlural
Nominativerajitavyaḥ rajitavyau rajitavyāḥ
Vocativerajitavya rajitavyau rajitavyāḥ
Accusativerajitavyam rajitavyau rajitavyān
Instrumentalrajitavyena rajitavyābhyām rajitavyaiḥ rajitavyebhiḥ
Dativerajitavyāya rajitavyābhyām rajitavyebhyaḥ
Ablativerajitavyāt rajitavyābhyām rajitavyebhyaḥ
Genitiverajitavyasya rajitavyayoḥ rajitavyānām
Locativerajitavye rajitavyayoḥ rajitavyeṣu

Compound rajitavya -

Adverb -rajitavyam -rajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria