Declension table of ?rajiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerajiṣyamāṇam rajiṣyamāṇe rajiṣyamāṇāni
Vocativerajiṣyamāṇa rajiṣyamāṇe rajiṣyamāṇāni
Accusativerajiṣyamāṇam rajiṣyamāṇe rajiṣyamāṇāni
Instrumentalrajiṣyamāṇena rajiṣyamāṇābhyām rajiṣyamāṇaiḥ
Dativerajiṣyamāṇāya rajiṣyamāṇābhyām rajiṣyamāṇebhyaḥ
Ablativerajiṣyamāṇāt rajiṣyamāṇābhyām rajiṣyamāṇebhyaḥ
Genitiverajiṣyamāṇasya rajiṣyamāṇayoḥ rajiṣyamāṇānām
Locativerajiṣyamāṇe rajiṣyamāṇayoḥ rajiṣyamāṇeṣu

Compound rajiṣyamāṇa -

Adverb -rajiṣyamāṇam -rajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria