Declension table of ?rajiṣyat

Deva

MasculineSingularDualPlural
Nominativerajiṣyan rajiṣyantau rajiṣyantaḥ
Vocativerajiṣyan rajiṣyantau rajiṣyantaḥ
Accusativerajiṣyantam rajiṣyantau rajiṣyataḥ
Instrumentalrajiṣyatā rajiṣyadbhyām rajiṣyadbhiḥ
Dativerajiṣyate rajiṣyadbhyām rajiṣyadbhyaḥ
Ablativerajiṣyataḥ rajiṣyadbhyām rajiṣyadbhyaḥ
Genitiverajiṣyataḥ rajiṣyatoḥ rajiṣyatām
Locativerajiṣyati rajiṣyatoḥ rajiṣyatsu

Compound rajiṣyat -

Adverb -rajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria