Declension table of ?rajanīya

Deva

NeuterSingularDualPlural
Nominativerajanīyam rajanīye rajanīyāni
Vocativerajanīya rajanīye rajanīyāni
Accusativerajanīyam rajanīye rajanīyāni
Instrumentalrajanīyena rajanīyābhyām rajanīyaiḥ
Dativerajanīyāya rajanīyābhyām rajanīyebhyaḥ
Ablativerajanīyāt rajanīyābhyām rajanīyebhyaḥ
Genitiverajanīyasya rajanīyayoḥ rajanīyānām
Locativerajanīye rajanīyayoḥ rajanīyeṣu

Compound rajanīya -

Adverb -rajanīyam -rajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria