तिङन्तावली रज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरज्यति रज्यतः रज्यन्ति
मध्यमरज्यसि रज्यथः रज्यथ
उत्तमरज्यामि रज्यावः रज्यामः


आत्मनेपदेएकद्विबहु
प्रथमरज्यते रज्येते रज्यन्ते
मध्यमरज्यसे रज्येथे रज्यध्वे
उत्तमरज्ये रज्यावहे रज्यामहे


कर्मणिएकद्विबहु
प्रथमरज्यते रज्येते रज्यन्ते
मध्यमरज्यसे रज्येथे रज्यध्वे
उत्तमरज्ये रज्यावहे रज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरज्यत् अरज्यताम् अरज्यन्
मध्यमअरज्यः अरज्यतम् अरज्यत
उत्तमअरज्यम् अरज्याव अरज्याम


आत्मनेपदेएकद्विबहु
प्रथमअरज्यत अरज्येताम् अरज्यन्त
मध्यमअरज्यथाः अरज्येथाम् अरज्यध्वम्
उत्तमअरज्ये अरज्यावहि अरज्यामहि


कर्मणिएकद्विबहु
प्रथमअरज्यत अरज्येताम् अरज्यन्त
मध्यमअरज्यथाः अरज्येथाम् अरज्यध्वम्
उत्तमअरज्ये अरज्यावहि अरज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरज्येत् रज्येताम् रज्येयुः
मध्यमरज्येः रज्येतम् रज्येत
उत्तमरज्येयम् रज्येव रज्येम


आत्मनेपदेएकद्विबहु
प्रथमरज्येत रज्येयाताम् रज्येरन्
मध्यमरज्येथाः रज्येयाथाम् रज्येध्वम्
उत्तमरज्येय रज्येवहि रज्येमहि


कर्मणिएकद्विबहु
प्रथमरज्येत रज्येयाताम् रज्येरन्
मध्यमरज्येथाः रज्येयाथाम् रज्येध्वम्
उत्तमरज्येय रज्येवहि रज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरज्यतु रज्यताम् रज्यन्तु
मध्यमरज्य रज्यतम् रज्यत
उत्तमरज्यानि रज्याव रज्याम


आत्मनेपदेएकद्विबहु
प्रथमरज्यताम् रज्येताम् रज्यन्ताम्
मध्यमरज्यस्व रज्येथाम् रज्यध्वम्
उत्तमरज्यै रज्यावहै रज्यामहै


कर्मणिएकद्विबहु
प्रथमरज्यताम् रज्येताम् रज्यन्ताम्
मध्यमरज्यस्व रज्येथाम् रज्यध्वम्
उत्तमरज्यै रज्यावहै रज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरजिष्यति रजिष्यतः रजिष्यन्ति
मध्यमरजिष्यसि रजिष्यथः रजिष्यथ
उत्तमरजिष्यामि रजिष्यावः रजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरजिष्यते रजिष्येते रजिष्यन्ते
मध्यमरजिष्यसे रजिष्येथे रजिष्यध्वे
उत्तमरजिष्ये रजिष्यावहे रजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरजिता रजितारौ रजितारः
मध्यमरजितासि रजितास्थः रजितास्थ
उत्तमरजितास्मि रजितास्वः रजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराज रेजतुः रेजुः
मध्यमरेजिथ ररक्थ रेजथुः रेज
उत्तमरराज ररज रेजिव रेजिम


आत्मनेपदेएकद्विबहु
प्रथमरेजे रेजाते रेजिरे
मध्यमरेजिषे रेजाथे रेजिध्वे
उत्तमरेजे रेजिवहे रेजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरज्यात् रज्यास्ताम् रज्यासुः
मध्यमरज्याः रज्यास्तम् रज्यास्त
उत्तमरज्यासम् रज्यास्व रज्यास्म

कृदन्त

क्त
रक्त m. n. रक्ता f.

क्तवतु
रक्तवत् m. n. रक्तवती f.

शतृ
रज्यत् m. n. रज्यन्ती f.

शानच्
रज्यमान m. n. रज्यमाना f.

शानच् कर्मणि
रज्यमान m. n. रज्यमाना f.

लुडादेश पर
रजिष्यत् m. n. रजिष्यन्ती f.

लुडादेश आत्म
रजिष्यमाण m. n. रजिष्यमाणा f.

तव्य
रजितव्य m. n. रजितव्या f.

यत्
राग्य m. n. राग्या f.

अनीयर्
रजनीय m. n. रजनीया f.

लिडादेश पर
रेजिवस् m. n. रेजुषी f.

लिडादेश आत्म
रेजान m. n. रेजाना f.

अव्यय

तुमुन्
रजितुम्

क्त्वा
रक्त्वा

ल्यप्
॰रज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria