Declension table of ?rajitavya

Deva

NeuterSingularDualPlural
Nominativerajitavyam rajitavye rajitavyāni
Vocativerajitavya rajitavye rajitavyāni
Accusativerajitavyam rajitavye rajitavyāni
Instrumentalrajitavyena rajitavyābhyām rajitavyaiḥ
Dativerajitavyāya rajitavyābhyām rajitavyebhyaḥ
Ablativerajitavyāt rajitavyābhyām rajitavyebhyaḥ
Genitiverajitavyasya rajitavyayoḥ rajitavyānām
Locativerajitavye rajitavyayoḥ rajitavyeṣu

Compound rajitavya -

Adverb -rajitavyam -rajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria