Declension table of ?rajiṣyat

Deva

NeuterSingularDualPlural
Nominativerajiṣyat rajiṣyantī rajiṣyatī rajiṣyanti
Vocativerajiṣyat rajiṣyantī rajiṣyatī rajiṣyanti
Accusativerajiṣyat rajiṣyantī rajiṣyatī rajiṣyanti
Instrumentalrajiṣyatā rajiṣyadbhyām rajiṣyadbhiḥ
Dativerajiṣyate rajiṣyadbhyām rajiṣyadbhyaḥ
Ablativerajiṣyataḥ rajiṣyadbhyām rajiṣyadbhyaḥ
Genitiverajiṣyataḥ rajiṣyatoḥ rajiṣyatām
Locativerajiṣyati rajiṣyatoḥ rajiṣyatsu

Adverb -rajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria