Conjugation tables of ?parp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparpāmi parpāvaḥ parpāmaḥ
Secondparpasi parpathaḥ parpatha
Thirdparpati parpataḥ parpanti


MiddleSingularDualPlural
Firstparpe parpāvahe parpāmahe
Secondparpase parpethe parpadhve
Thirdparpate parpete parpante


PassiveSingularDualPlural
Firstparpye parpyāvahe parpyāmahe
Secondparpyase parpyethe parpyadhve
Thirdparpyate parpyete parpyante


Imperfect

ActiveSingularDualPlural
Firstaparpam aparpāva aparpāma
Secondaparpaḥ aparpatam aparpata
Thirdaparpat aparpatām aparpan


MiddleSingularDualPlural
Firstaparpe aparpāvahi aparpāmahi
Secondaparpathāḥ aparpethām aparpadhvam
Thirdaparpata aparpetām aparpanta


PassiveSingularDualPlural
Firstaparpye aparpyāvahi aparpyāmahi
Secondaparpyathāḥ aparpyethām aparpyadhvam
Thirdaparpyata aparpyetām aparpyanta


Optative

ActiveSingularDualPlural
Firstparpeyam parpeva parpema
Secondparpeḥ parpetam parpeta
Thirdparpet parpetām parpeyuḥ


MiddleSingularDualPlural
Firstparpeya parpevahi parpemahi
Secondparpethāḥ parpeyāthām parpedhvam
Thirdparpeta parpeyātām parperan


PassiveSingularDualPlural
Firstparpyeya parpyevahi parpyemahi
Secondparpyethāḥ parpyeyāthām parpyedhvam
Thirdparpyeta parpyeyātām parpyeran


Imperative

ActiveSingularDualPlural
Firstparpāṇi parpāva parpāma
Secondparpa parpatam parpata
Thirdparpatu parpatām parpantu


MiddleSingularDualPlural
Firstparpai parpāvahai parpāmahai
Secondparpasva parpethām parpadhvam
Thirdparpatām parpetām parpantām


PassiveSingularDualPlural
Firstparpyai parpyāvahai parpyāmahai
Secondparpyasva parpyethām parpyadhvam
Thirdparpyatām parpyetām parpyantām


Future

ActiveSingularDualPlural
Firstparpiṣyāmi parpiṣyāvaḥ parpiṣyāmaḥ
Secondparpiṣyasi parpiṣyathaḥ parpiṣyatha
Thirdparpiṣyati parpiṣyataḥ parpiṣyanti


MiddleSingularDualPlural
Firstparpiṣye parpiṣyāvahe parpiṣyāmahe
Secondparpiṣyase parpiṣyethe parpiṣyadhve
Thirdparpiṣyate parpiṣyete parpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparpitāsmi parpitāsvaḥ parpitāsmaḥ
Secondparpitāsi parpitāsthaḥ parpitāstha
Thirdparpitā parpitārau parpitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparpa paparpiva paparpima
Secondpaparpitha paparpathuḥ paparpa
Thirdpaparpa paparpatuḥ paparpuḥ


MiddleSingularDualPlural
Firstpaparpe paparpivahe paparpimahe
Secondpaparpiṣe paparpāthe paparpidhve
Thirdpaparpe paparpāte paparpire


Benedictive

ActiveSingularDualPlural
Firstparpyāsam parpyāsva parpyāsma
Secondparpyāḥ parpyāstam parpyāsta
Thirdparpyāt parpyāstām parpyāsuḥ

Participles

Past Passive Participle
parpita m. n. parpitā f.

Past Active Participle
parpitavat m. n. parpitavatī f.

Present Active Participle
parpat m. n. parpantī f.

Present Middle Participle
parpamāṇa m. n. parpamāṇā f.

Present Passive Participle
parpyamāṇa m. n. parpyamāṇā f.

Future Active Participle
parpiṣyat m. n. parpiṣyantī f.

Future Middle Participle
parpiṣyamāṇa m. n. parpiṣyamāṇā f.

Future Passive Participle
parpitavya m. n. parpitavyā f.

Future Passive Participle
parpya m. n. parpyā f.

Future Passive Participle
parpaṇīya m. n. parpaṇīyā f.

Perfect Active Participle
paparpvas m. n. paparpuṣī f.

Perfect Middle Participle
paparpāṇa m. n. paparpāṇā f.

Indeclinable forms

Infinitive
parpitum

Absolutive
parpitvā

Absolutive
-parpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria