Declension table of ?parpyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparpyamāṇā parpyamāṇe parpyamāṇāḥ
Vocativeparpyamāṇe parpyamāṇe parpyamāṇāḥ
Accusativeparpyamāṇām parpyamāṇe parpyamāṇāḥ
Instrumentalparpyamāṇayā parpyamāṇābhyām parpyamāṇābhiḥ
Dativeparpyamāṇāyai parpyamāṇābhyām parpyamāṇābhyaḥ
Ablativeparpyamāṇāyāḥ parpyamāṇābhyām parpyamāṇābhyaḥ
Genitiveparpyamāṇāyāḥ parpyamāṇayoḥ parpyamāṇānām
Locativeparpyamāṇāyām parpyamāṇayoḥ parpyamāṇāsu

Adverb -parpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria