Declension table of ?parpitavat

Deva

MasculineSingularDualPlural
Nominativeparpitavān parpitavantau parpitavantaḥ
Vocativeparpitavan parpitavantau parpitavantaḥ
Accusativeparpitavantam parpitavantau parpitavataḥ
Instrumentalparpitavatā parpitavadbhyām parpitavadbhiḥ
Dativeparpitavate parpitavadbhyām parpitavadbhyaḥ
Ablativeparpitavataḥ parpitavadbhyām parpitavadbhyaḥ
Genitiveparpitavataḥ parpitavatoḥ parpitavatām
Locativeparpitavati parpitavatoḥ parpitavatsu

Compound parpitavat -

Adverb -parpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria